ⅩⅥ
 Ⅰ atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA 
 Ⅱ saptAhaprathamadinE'tipratyUSE sUryyOdayakAlE zmazAnamupagatAH| 
 Ⅲ kintu zmazAnadvArapASANO'tibRhan taM kO'pasArayiSyatIti tAH parasparaM gadanti! 
 Ⅳ Etarhi nirIkSya pASANO dvArO 'pasArita iti dadRzuH| 
 Ⅴ pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH| 
 Ⅵ sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata| 
 Ⅶ kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata| 
 Ⅷ tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca| 
 Ⅸ aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau| 
 Ⅹ tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAM vArttAM kathayAmAsa| 
 Ⅺ kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan| 
 Ⅻ pazcAt tESAM dvAyO rgrAmayAnakAlE yIzuranyavEzaM dhRtvA tAbhyAM darzana dadau! 
 ⅩⅢ tAvapi gatvAnyaziSyEbhyastAM kathAM kathayAnjcakratuH kintu tayOH kathAmapi tE na pratyayan| 
 ⅩⅣ zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn| 
 ⅩⅤ atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata| 
 ⅩⅥ tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE| 
 ⅩⅦ kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti| 
 ⅩⅧ aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca| 
 ⅩⅨ atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza| 
 ⅩⅩ tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|