Ⅱ
 Ⅰ अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्। 
 Ⅱ तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्। 
 Ⅲ तदनन्तरं द्राक्षारसस्य न्यूनत्वाद् यीशोर्माता तमवदत् एतेषां द्राक्षारसो नास्ति। 
 Ⅳ तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति। 
 Ⅴ ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत। 
 Ⅵ तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्। 
 Ⅶ तदा यीशुस्तान् सर्व्वकलशान् जलैः पूरयितुं तानाज् नापयत्, ततस्ते सर्व्वान् कुम्भानाकर्णं जलैः पर्य्यपूरयन्। 
 Ⅷ अथ तेभ्यः कि न्चिदुत्तार्य्य भोज्याधिपातेःसमीपं नेतुं स तानादिशत्, ते तदनयन्। 
 Ⅸ अपर न्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा j नातुं शक्ताः किन्तु तद्भोज्याधिपो j नातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत, 
 Ⅹ लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा कि न्चिदनुत्तम न्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि। 
 Ⅺ इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्। 
 Ⅻ ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्। 
 ⅩⅢ तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्। 
 ⅩⅣ ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य 
 ⅩⅤ रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्। 
 ⅩⅥ वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट। 
 ⅩⅦ तस्मात् तन्मन्दिरार्थ उद्योगो यस्तु स ग्रसतीव माम्। इमां शास्त्रीयलिपिं शिष्याःसमस्मरन्। 
 ⅩⅧ ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि? 
 ⅩⅨ ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि। 
 ⅩⅩ तदा यिहूदिया व्याहार्षुः, एतस्य मन्दिरस निर्म्माणेन षट्चत्वारिंशद् वत्सरा गताः, त्वं किं दिनत्रयमध्ये तद् उत्थापयिष्यसि? 
 ⅩⅪ किन्तु स निजदेहरूपमन्दिरे कथामिमां कथितवान्। 
 ⅩⅫ स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः। 
 ⅩⅩⅢ अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं। 
 ⅩⅩⅣ किन्तु स तेषां करेषु स्वं न समर्पयत्, यतः स सर्व्वानवैत्। 
 ⅩⅩⅤ स मानवेषु कस्यचित् प्रमाणं नापेक्षत यतो मनुजानां मध्ये यद्यदस्ति तत्तत् सोजानात्।