2 karinthinaH patraM  
 Ⅰ
 Ⅰ IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH| 
 Ⅱ asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM| 
 Ⅲ kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu| 
 Ⅳ yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati| 
 Ⅴ yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH| 
 Ⅵ vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati| 
 Ⅶ yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH| 
 Ⅷ hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca, 
 Ⅸ atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM| 
 Ⅹ EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE| 
 Ⅺ EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE| 
 Ⅻ aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE| 
 ⅩⅢ yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA| 
 ⅩⅣ yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati| 
 ⅩⅤ aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi 
 ⅩⅥ yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt| 
 ⅩⅦ EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE? 
 ⅩⅧ yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE| 
 ⅩⅨ mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva| 
 ⅩⅩ Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca| 
 ⅩⅪ yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva| 
 ⅩⅫ sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca| 
 ⅩⅩⅢ aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE| 
 ⅩⅩⅣ vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|