yAkUbaH patraM  
 Ⅰ
 Ⅰ Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati| 
 Ⅱ hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM| 
 Ⅲ yatO yuSmAkaM vizvAsasya parIkSitatvEna dhairyyaM sampAdyata iti jAnItha| 
 Ⅳ tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati| 
 Ⅴ yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE| 
 Ⅵ kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati| 
 Ⅶ tAdRzO mAnavaH prabhOH kinjcit prApsyatIti na manyatAM| 
 Ⅷ dvimanA lOkaH sarvvagatiSu canjcalO bhavati| 
 Ⅸ yO bhrAtA namraH sa nijOnnatyA zlAghatAM| 
 Ⅹ yazca dhanavAn sa nijanamratayA zlAghatAMyataH sa tRNapuSpavat kSayaM gamiSyati| 
 Ⅺ yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjca bhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvad dhanilOkO'pi svIyamUPhatayA mlAsyati| 
 Ⅻ yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE| 
 ⅩⅢ IzvarO mAM parIkSata iti parIkSAsamayE kO'pi na vadatu yataH pApAyEzvarasya parIkSA na bhavati sa ca kamapi na parIkSatE| 
 ⅩⅣ kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati| 
 ⅩⅤ tasmAt sA manOvAnjchA sagarbhA bhUtvA duSkRtiM prasUtE duSkRtizca pariNAmaM gatvA mRtyuM janayati| 
 ⅩⅥ hE mama priyabhrAtaraH, yUyaM na bhrAmyata| 
 ⅩⅦ yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati| 
 ⅩⅧ tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa| 
 ⅩⅨ ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu| 
 ⅩⅩ yatO mAnavasya krOdha IzvarIyadharmmaM na sAdhayati| 
 ⅩⅪ atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta| 
 ⅩⅫ aparanjca yUyaM kEvalam AtmavanjcayitArO vAkyasya zrOtArO na bhavata kintu vAkyasya karmmakAriNO bhavata| 
 ⅩⅩⅢ yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaM tasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH| 
 ⅩⅩⅣ AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati| 
 ⅩⅩⅤ kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati| 
 ⅩⅩⅥ anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati| 
 ⅩⅩⅦ klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|