mathilikhitaH susaMvAdaH  
 Ⅰ
 Ⅰ ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI| 
 Ⅱ ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca| 
 Ⅲ tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm| 
 Ⅳ tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn| 
 Ⅴ tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH| 
 Ⅵ tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE| 
 Ⅶ tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA:| 
 Ⅷ tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH| 
 Ⅸ tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH| 
 Ⅹ tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH| 
 Ⅺ bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa| 
 Ⅻ tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil| 
 ⅩⅢ tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr| 
 ⅩⅣ asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd| 
 ⅩⅤ tasya suta iliyAsar tasya sutO mattan| 
 ⅩⅥ tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti| 
 ⅩⅦ ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti| 
 ⅩⅧ yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA  pavitrENAtmanA garbhavatI babhUva| 
 ⅩⅨ tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE| 
 ⅩⅩ sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH| 
 ⅩⅪ yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati| 
 ⅩⅫ itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH| 
 ⅩⅩⅢ iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat| 
 ⅩⅩⅣ anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha, 
 ⅩⅩⅤ kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|