1 thiṣalanīkinaḥ patraṁ  
 Ⅰ
 Ⅰ paulaḥ silvānastīmathiyaśca piturīśvarasya prabho ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ| 
 Ⅱ vayaṁ sarvveṣāṁ yuṣmākaṁ kṛte īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamaye yuṣmākaṁ nāmoccārayāmaḥ, 
 Ⅲ asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate 
 Ⅳ tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ| 
 Ⅴ yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate| 
 Ⅵ yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata| 
 Ⅶ tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ| 
 Ⅷ yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ| 
 Ⅸ yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ 
 Ⅹ mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|