Ⅱ
 Ⅰ he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava| 
 Ⅱ aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya| 
 Ⅲ tvaṁ yīśukhrīṣṭasyottamo yoddheva kleśaṁ sahasva| 
 Ⅳ yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate| 
 Ⅴ aparaṁ yo mallai ryudhyati sa yadi niyamānusāreṇa na yuddhyati tarhi kirīṭaṁ na lapsyate| 
 Ⅵ aparaṁ yaḥ kṛṣīvalaḥ karmma karoti tena prathamena phalabhāginā bhavitavyaṁ| 
 Ⅶ mayā yaducyate tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati| 
 Ⅷ mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara| 
 Ⅸ tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati| 
 Ⅹ khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| 
 Ⅺ aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe| 
 Ⅻ yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati| 
 ⅩⅢ yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnotuṁ na śaknoti| 
 ⅩⅣ tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa| 
 ⅩⅤ aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajane nipuṇañca darśayituṁ yatasva| 
 ⅩⅥ kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarottaram adharmme varddhiṣyante, 
 ⅩⅦ teṣāñca vākyaṁ galitakṣatavat kṣayavarddhako bhaviṣyati teṣāṁ madhye humināyaḥ philītaścetināmānau dvau janau satyamatād bhraṣṭau jātau, 
 ⅩⅧ mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca| 
 ⅩⅨ tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt|| 
 ⅩⅩ kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti| 
 ⅩⅪ ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati| 
 ⅩⅫ yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ| 
 ⅩⅩⅢ aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru| 
 ⅩⅩⅣ yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ| 
 ⅩⅩⅤ tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt, 
 ⅩⅩⅥ tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|